Declension table of ?miṣṭapācaka

Deva

NeuterSingularDualPlural
Nominativemiṣṭapācakam miṣṭapācake miṣṭapācakāni
Vocativemiṣṭapācaka miṣṭapācake miṣṭapācakāni
Accusativemiṣṭapācakam miṣṭapācake miṣṭapācakāni
Instrumentalmiṣṭapācakena miṣṭapācakābhyām miṣṭapācakaiḥ
Dativemiṣṭapācakāya miṣṭapācakābhyām miṣṭapācakebhyaḥ
Ablativemiṣṭapācakāt miṣṭapācakābhyām miṣṭapācakebhyaḥ
Genitivemiṣṭapācakasya miṣṭapācakayoḥ miṣṭapācakānām
Locativemiṣṭapācake miṣṭapācakayoḥ miṣṭapācakeṣu

Compound miṣṭapācaka -

Adverb -miṣṭapācakam -miṣṭapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria