Declension table of ?miṣṭāśā

Deva

FeminineSingularDualPlural
Nominativemiṣṭāśā miṣṭāśe miṣṭāśāḥ
Vocativemiṣṭāśe miṣṭāśe miṣṭāśāḥ
Accusativemiṣṭāśām miṣṭāśe miṣṭāśāḥ
Instrumentalmiṣṭāśayā miṣṭāśābhyām miṣṭāśābhiḥ
Dativemiṣṭāśāyai miṣṭāśābhyām miṣṭāśābhyaḥ
Ablativemiṣṭāśāyāḥ miṣṭāśābhyām miṣṭāśābhyaḥ
Genitivemiṣṭāśāyāḥ miṣṭāśayoḥ miṣṭāśānām
Locativemiṣṭāśāyām miṣṭāśayoḥ miṣṭāśāsu

Adverb -miṣṭāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria