Declension table of ?miṇmiṇatva

Deva

NeuterSingularDualPlural
Nominativemiṇmiṇatvam miṇmiṇatve miṇmiṇatvāni
Vocativemiṇmiṇatva miṇmiṇatve miṇmiṇatvāni
Accusativemiṇmiṇatvam miṇmiṇatve miṇmiṇatvāni
Instrumentalmiṇmiṇatvena miṇmiṇatvābhyām miṇmiṇatvaiḥ
Dativemiṇmiṇatvāya miṇmiṇatvābhyām miṇmiṇatvebhyaḥ
Ablativemiṇmiṇatvāt miṇmiṇatvābhyām miṇmiṇatvebhyaḥ
Genitivemiṇmiṇatvasya miṇmiṇatvayoḥ miṇmiṇatvānām
Locativemiṇmiṇatve miṇmiṇatvayoḥ miṇmiṇatveṣu

Compound miṇmiṇatva -

Adverb -miṇmiṇatvam -miṇmiṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria