Declension table of ?meruśrīgarbha

Deva

MasculineSingularDualPlural
Nominativemeruśrīgarbhaḥ meruśrīgarbhau meruśrīgarbhāḥ
Vocativemeruśrīgarbha meruśrīgarbhau meruśrīgarbhāḥ
Accusativemeruśrīgarbham meruśrīgarbhau meruśrīgarbhān
Instrumentalmeruśrīgarbheṇa meruśrīgarbhābhyām meruśrīgarbhaiḥ meruśrīgarbhebhiḥ
Dativemeruśrīgarbhāya meruśrīgarbhābhyām meruśrīgarbhebhyaḥ
Ablativemeruśrīgarbhāt meruśrīgarbhābhyām meruśrīgarbhebhyaḥ
Genitivemeruśrīgarbhasya meruśrīgarbhayoḥ meruśrīgarbhāṇām
Locativemeruśrīgarbhe meruśrīgarbhayoḥ meruśrīgarbheṣu

Compound meruśrīgarbha -

Adverb -meruśrīgarbham -meruśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria