Declension table of ?merudhāman

Deva

MasculineSingularDualPlural
Nominativemerudhāmā merudhāmānau merudhāmānaḥ
Vocativemerudhāman merudhāmānau merudhāmānaḥ
Accusativemerudhāmānam merudhāmānau merudhāmnaḥ
Instrumentalmerudhāmnā merudhāmabhyām merudhāmabhiḥ
Dativemerudhāmne merudhāmabhyām merudhāmabhyaḥ
Ablativemerudhāmnaḥ merudhāmabhyām merudhāmabhyaḥ
Genitivemerudhāmnaḥ merudhāmnoḥ merudhāmnām
Locativemerudhāmni merudhāmani merudhāmnoḥ merudhāmasu

Compound merudhāma -

Adverb -merudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria