Declension table of ?memiṣa

Deva

MasculineSingularDualPlural
Nominativememiṣaḥ memiṣau memiṣāḥ
Vocativememiṣa memiṣau memiṣāḥ
Accusativememiṣam memiṣau memiṣān
Instrumentalmemiṣeṇa memiṣābhyām memiṣaiḥ memiṣebhiḥ
Dativememiṣāya memiṣābhyām memiṣebhyaḥ
Ablativememiṣāt memiṣābhyām memiṣebhyaḥ
Genitivememiṣasya memiṣayoḥ memiṣāṇām
Locativememiṣe memiṣayoḥ memiṣeṣu

Compound memiṣa -

Adverb -memiṣam -memiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria