Declension table of ?melāyana

Deva

NeuterSingularDualPlural
Nominativemelāyanam melāyane melāyanāni
Vocativemelāyana melāyane melāyanāni
Accusativemelāyanam melāyane melāyanāni
Instrumentalmelāyanena melāyanābhyām melāyanaiḥ
Dativemelāyanāya melāyanābhyām melāyanebhyaḥ
Ablativemelāyanāt melāyanābhyām melāyanebhyaḥ
Genitivemelāyanasya melāyanayoḥ melāyanānām
Locativemelāyane melāyanayoḥ melāyaneṣu

Compound melāyana -

Adverb -melāyanam -melāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria