Declension table of ?mekhalāvatā

Deva

FeminineSingularDualPlural
Nominativemekhalāvatā mekhalāvate mekhalāvatāḥ
Vocativemekhalāvate mekhalāvate mekhalāvatāḥ
Accusativemekhalāvatām mekhalāvate mekhalāvatāḥ
Instrumentalmekhalāvatayā mekhalāvatābhyām mekhalāvatābhiḥ
Dativemekhalāvatāyai mekhalāvatābhyām mekhalāvatābhyaḥ
Ablativemekhalāvatāyāḥ mekhalāvatābhyām mekhalāvatābhyaḥ
Genitivemekhalāvatāyāḥ mekhalāvatayoḥ mekhalāvatānām
Locativemekhalāvatāyām mekhalāvatayoḥ mekhalāvatāsu

Adverb -mekhalāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria