Declension table of ?mekhalāvat

Deva

MasculineSingularDualPlural
Nominativemekhalāvān mekhalāvantau mekhalāvantaḥ
Vocativemekhalāvan mekhalāvantau mekhalāvantaḥ
Accusativemekhalāvantam mekhalāvantau mekhalāvataḥ
Instrumentalmekhalāvatā mekhalāvadbhyām mekhalāvadbhiḥ
Dativemekhalāvate mekhalāvadbhyām mekhalāvadbhyaḥ
Ablativemekhalāvataḥ mekhalāvadbhyām mekhalāvadbhyaḥ
Genitivemekhalāvataḥ mekhalāvatoḥ mekhalāvatām
Locativemekhalāvati mekhalāvatoḥ mekhalāvatsu

Compound mekhalāvat -

Adverb -mekhalāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria