Declension table of ?mekhalāmaṇi

Deva

MasculineSingularDualPlural
Nominativemekhalāmaṇiḥ mekhalāmaṇī mekhalāmaṇayaḥ
Vocativemekhalāmaṇe mekhalāmaṇī mekhalāmaṇayaḥ
Accusativemekhalāmaṇim mekhalāmaṇī mekhalāmaṇīn
Instrumentalmekhalāmaṇinā mekhalāmaṇibhyām mekhalāmaṇibhiḥ
Dativemekhalāmaṇaye mekhalāmaṇibhyām mekhalāmaṇibhyaḥ
Ablativemekhalāmaṇeḥ mekhalāmaṇibhyām mekhalāmaṇibhyaḥ
Genitivemekhalāmaṇeḥ mekhalāmaṇyoḥ mekhalāmaṇīnām
Locativemekhalāmaṇau mekhalāmaṇyoḥ mekhalāmaṇiṣu

Compound mekhalāmaṇi -

Adverb -mekhalāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria