Declension table of ?mekhalādāman

Deva

NeuterSingularDualPlural
Nominativemekhalādāma mekhalādāmnī mekhalādāmāni
Vocativemekhalādāman mekhalādāma mekhalādāmnī mekhalādāmāni
Accusativemekhalādāma mekhalādāmnī mekhalādāmāni
Instrumentalmekhalādāmnā mekhalādāmabhyām mekhalādāmabhiḥ
Dativemekhalādāmne mekhalādāmabhyām mekhalādāmabhyaḥ
Ablativemekhalādāmnaḥ mekhalādāmabhyām mekhalādāmabhyaḥ
Genitivemekhalādāmnaḥ mekhalādāmnoḥ mekhalādāmnām
Locativemekhalādāmni mekhalādāmani mekhalādāmnoḥ mekhalādāmasu

Compound mekhalādāma -

Adverb -mekhalādāma -mekhalādāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria