Declension table of ?mekalaprabhava

Deva

MasculineSingularDualPlural
Nominativemekalaprabhavaḥ mekalaprabhavau mekalaprabhavāḥ
Vocativemekalaprabhava mekalaprabhavau mekalaprabhavāḥ
Accusativemekalaprabhavam mekalaprabhavau mekalaprabhavān
Instrumentalmekalaprabhaveṇa mekalaprabhavābhyām mekalaprabhavaiḥ mekalaprabhavebhiḥ
Dativemekalaprabhavāya mekalaprabhavābhyām mekalaprabhavebhyaḥ
Ablativemekalaprabhavāt mekalaprabhavābhyām mekalaprabhavebhyaḥ
Genitivemekalaprabhavasya mekalaprabhavayoḥ mekalaprabhavāṇām
Locativemekalaprabhave mekalaprabhavayoḥ mekalaprabhaveṣu

Compound mekalaprabhava -

Adverb -mekalaprabhavam -mekalaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria