Declension table of ?mekṣaṇa

Deva

NeuterSingularDualPlural
Nominativemekṣaṇam mekṣaṇe mekṣaṇāni
Vocativemekṣaṇa mekṣaṇe mekṣaṇāni
Accusativemekṣaṇam mekṣaṇe mekṣaṇāni
Instrumentalmekṣaṇena mekṣaṇābhyām mekṣaṇaiḥ
Dativemekṣaṇāya mekṣaṇābhyām mekṣaṇebhyaḥ
Ablativemekṣaṇāt mekṣaṇābhyām mekṣaṇebhyaḥ
Genitivemekṣaṇasya mekṣaṇayoḥ mekṣaṇānām
Locativemekṣaṇe mekṣaṇayoḥ mekṣaṇeṣu

Compound mekṣaṇa -

Adverb -mekṣaṇam -mekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria