Declension table of ?mehapāṭa

Deva

MasculineSingularDualPlural
Nominativemehapāṭaḥ mehapāṭau mehapāṭāḥ
Vocativemehapāṭa mehapāṭau mehapāṭāḥ
Accusativemehapāṭam mehapāṭau mehapāṭān
Instrumentalmehapāṭena mehapāṭābhyām mehapāṭaiḥ mehapāṭebhiḥ
Dativemehapāṭāya mehapāṭābhyām mehapāṭebhyaḥ
Ablativemehapāṭāt mehapāṭābhyām mehapāṭebhyaḥ
Genitivemehapāṭasya mehapāṭayoḥ mehapāṭānām
Locativemehapāṭe mehapāṭayoḥ mehapāṭeṣu

Compound mehapāṭa -

Adverb -mehapāṭam -mehapāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria