Declension table of ?mehamudgararasa

Deva

MasculineSingularDualPlural
Nominativemehamudgararasaḥ mehamudgararasau mehamudgararasāḥ
Vocativemehamudgararasa mehamudgararasau mehamudgararasāḥ
Accusativemehamudgararasam mehamudgararasau mehamudgararasān
Instrumentalmehamudgararasena mehamudgararasābhyām mehamudgararasaiḥ mehamudgararasebhiḥ
Dativemehamudgararasāya mehamudgararasābhyām mehamudgararasebhyaḥ
Ablativemehamudgararasāt mehamudgararasābhyām mehamudgararasebhyaḥ
Genitivemehamudgararasasya mehamudgararasayoḥ mehamudgararasānām
Locativemehamudgararase mehamudgararasayoḥ mehamudgararaseṣu

Compound mehamudgararasa -

Adverb -mehamudgararasam -mehamudgararasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria