Declension table of ?meghya

Deva

MasculineSingularDualPlural
Nominativemeghyaḥ meghyau meghyāḥ
Vocativemeghya meghyau meghyāḥ
Accusativemeghyam meghyau meghyān
Instrumentalmeghyena meghyābhyām meghyaiḥ meghyebhiḥ
Dativemeghyāya meghyābhyām meghyebhyaḥ
Ablativemeghyāt meghyābhyām meghyebhyaḥ
Genitivemeghyasya meghyayoḥ meghyānām
Locativemeghye meghyayoḥ meghyeṣu

Compound meghya -

Adverb -meghyam -meghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria