Declension table of ?meghavitāna

Deva

MasculineSingularDualPlural
Nominativemeghavitānaḥ meghavitānau meghavitānāḥ
Vocativemeghavitāna meghavitānau meghavitānāḥ
Accusativemeghavitānam meghavitānau meghavitānān
Instrumentalmeghavitānena meghavitānābhyām meghavitānaiḥ meghavitānebhiḥ
Dativemeghavitānāya meghavitānābhyām meghavitānebhyaḥ
Ablativemeghavitānāt meghavitānābhyām meghavitānebhyaḥ
Genitivemeghavitānasya meghavitānayoḥ meghavitānānām
Locativemeghavitāne meghavitānayoḥ meghavitāneṣu

Compound meghavitāna -

Adverb -meghavitānam -meghavitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria