Declension table of ?meghavatā

Deva

FeminineSingularDualPlural
Nominativemeghavatā meghavate meghavatāḥ
Vocativemeghavate meghavate meghavatāḥ
Accusativemeghavatām meghavate meghavatāḥ
Instrumentalmeghavatayā meghavatābhyām meghavatābhiḥ
Dativemeghavatāyai meghavatābhyām meghavatābhyaḥ
Ablativemeghavatāyāḥ meghavatābhyām meghavatābhyaḥ
Genitivemeghavatāyāḥ meghavatayoḥ meghavatānām
Locativemeghavatāyām meghavatayoḥ meghavatāsu

Adverb -meghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria