Declension table of ?meghavāta

Deva

MasculineSingularDualPlural
Nominativemeghavātaḥ meghavātau meghavātāḥ
Vocativemeghavāta meghavātau meghavātāḥ
Accusativemeghavātam meghavātau meghavātān
Instrumentalmeghavātena meghavātābhyām meghavātaiḥ meghavātebhiḥ
Dativemeghavātāya meghavātābhyām meghavātebhyaḥ
Ablativemeghavātāt meghavātābhyām meghavātebhyaḥ
Genitivemeghavātasya meghavātayoḥ meghavātānām
Locativemeghavāte meghavātayoḥ meghavāteṣu

Compound meghavāta -

Adverb -meghavātam -meghavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria