Declension table of ?meghavāhin

Deva

MasculineSingularDualPlural
Nominativemeghavāhī meghavāhinau meghavāhinaḥ
Vocativemeghavāhin meghavāhinau meghavāhinaḥ
Accusativemeghavāhinam meghavāhinau meghavāhinaḥ
Instrumentalmeghavāhinā meghavāhibhyām meghavāhibhiḥ
Dativemeghavāhine meghavāhibhyām meghavāhibhyaḥ
Ablativemeghavāhinaḥ meghavāhibhyām meghavāhibhyaḥ
Genitivemeghavāhinaḥ meghavāhinoḥ meghavāhinām
Locativemeghavāhini meghavāhinoḥ meghavāhiṣu

Compound meghavāhi -

Adverb -meghavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria