Declension table of ?meghasakha

Deva

NeuterSingularDualPlural
Nominativemeghasakham meghasakhe meghasakhāni
Vocativemeghasakha meghasakhe meghasakhāni
Accusativemeghasakham meghasakhe meghasakhāni
Instrumentalmeghasakhena meghasakhābhyām meghasakhaiḥ
Dativemeghasakhāya meghasakhābhyām meghasakhebhyaḥ
Ablativemeghasakhāt meghasakhābhyām meghasakhebhyaḥ
Genitivemeghasakhasya meghasakhayoḥ meghasakhānām
Locativemeghasakhe meghasakhayoḥ meghasakheṣu

Compound meghasakha -

Adverb -meghasakham -meghasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria