Declension table of ?meghasakha

Deva

MasculineSingularDualPlural
Nominativemeghasakhaḥ meghasakhau meghasakhāḥ
Vocativemeghasakha meghasakhau meghasakhāḥ
Accusativemeghasakham meghasakhau meghasakhān
Instrumentalmeghasakhena meghasakhābhyām meghasakhaiḥ meghasakhebhiḥ
Dativemeghasakhāya meghasakhābhyām meghasakhebhyaḥ
Ablativemeghasakhāt meghasakhābhyām meghasakhebhyaḥ
Genitivemeghasakhasya meghasakhayoḥ meghasakhānām
Locativemeghasakhe meghasakhayoḥ meghasakheṣu

Compound meghasakha -

Adverb -meghasakham -meghasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria