Declension table of ?meghasandhi

Deva

MasculineSingularDualPlural
Nominativemeghasandhiḥ meghasandhī meghasandhayaḥ
Vocativemeghasandhe meghasandhī meghasandhayaḥ
Accusativemeghasandhim meghasandhī meghasandhīn
Instrumentalmeghasandhinā meghasandhibhyām meghasandhibhiḥ
Dativemeghasandhaye meghasandhibhyām meghasandhibhyaḥ
Ablativemeghasandheḥ meghasandhibhyām meghasandhibhyaḥ
Genitivemeghasandheḥ meghasandhyoḥ meghasandhīnām
Locativemeghasandhau meghasandhyoḥ meghasandhiṣu

Compound meghasandhi -

Adverb -meghasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria