Declension table of ?meghakapha

Deva

MasculineSingularDualPlural
Nominativemeghakaphaḥ meghakaphau meghakaphāḥ
Vocativemeghakapha meghakaphau meghakaphāḥ
Accusativemeghakapham meghakaphau meghakaphān
Instrumentalmeghakaphena meghakaphābhyām meghakaphaiḥ meghakaphebhiḥ
Dativemeghakaphāya meghakaphābhyām meghakaphebhyaḥ
Ablativemeghakaphāt meghakaphābhyām meghakaphebhyaḥ
Genitivemeghakaphasya meghakaphayoḥ meghakaphānām
Locativemeghakaphe meghakaphayoḥ meghakapheṣu

Compound meghakapha -

Adverb -meghakapham -meghakaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria