Declension table of ?meghajīvana

Deva

MasculineSingularDualPlural
Nominativemeghajīvanaḥ meghajīvanau meghajīvanāḥ
Vocativemeghajīvana meghajīvanau meghajīvanāḥ
Accusativemeghajīvanam meghajīvanau meghajīvanān
Instrumentalmeghajīvanena meghajīvanābhyām meghajīvanaiḥ meghajīvanebhiḥ
Dativemeghajīvanāya meghajīvanābhyām meghajīvanebhyaḥ
Ablativemeghajīvanāt meghajīvanābhyām meghajīvanebhyaḥ
Genitivemeghajīvanasya meghajīvanayoḥ meghajīvanānām
Locativemeghajīvane meghajīvanayoḥ meghajīvaneṣu

Compound meghajīvana -

Adverb -meghajīvanam -meghajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria