Declension table of ?meghadundubhinirghoṣā

Deva

FeminineSingularDualPlural
Nominativemeghadundubhinirghoṣā meghadundubhinirghoṣe meghadundubhinirghoṣāḥ
Vocativemeghadundubhinirghoṣe meghadundubhinirghoṣe meghadundubhinirghoṣāḥ
Accusativemeghadundubhinirghoṣām meghadundubhinirghoṣe meghadundubhinirghoṣāḥ
Instrumentalmeghadundubhinirghoṣayā meghadundubhinirghoṣābhyām meghadundubhinirghoṣābhiḥ
Dativemeghadundubhinirghoṣāyai meghadundubhinirghoṣābhyām meghadundubhinirghoṣābhyaḥ
Ablativemeghadundubhinirghoṣāyāḥ meghadundubhinirghoṣābhyām meghadundubhinirghoṣābhyaḥ
Genitivemeghadundubhinirghoṣāyāḥ meghadundubhinirghoṣayoḥ meghadundubhinirghoṣāṇām
Locativemeghadundubhinirghoṣāyām meghadundubhinirghoṣayoḥ meghadundubhinirghoṣāsu

Adverb -meghadundubhinirghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria