Declension table of ?meghadundubhinirghoṣa

Deva

MasculineSingularDualPlural
Nominativemeghadundubhinirghoṣaḥ meghadundubhinirghoṣau meghadundubhinirghoṣāḥ
Vocativemeghadundubhinirghoṣa meghadundubhinirghoṣau meghadundubhinirghoṣāḥ
Accusativemeghadundubhinirghoṣam meghadundubhinirghoṣau meghadundubhinirghoṣān
Instrumentalmeghadundubhinirghoṣeṇa meghadundubhinirghoṣābhyām meghadundubhinirghoṣaiḥ meghadundubhinirghoṣebhiḥ
Dativemeghadundubhinirghoṣāya meghadundubhinirghoṣābhyām meghadundubhinirghoṣebhyaḥ
Ablativemeghadundubhinirghoṣāt meghadundubhinirghoṣābhyām meghadundubhinirghoṣebhyaḥ
Genitivemeghadundubhinirghoṣasya meghadundubhinirghoṣayoḥ meghadundubhinirghoṣāṇām
Locativemeghadundubhinirghoṣe meghadundubhinirghoṣayoḥ meghadundubhinirghoṣeṣu

Compound meghadundubhinirghoṣa -

Adverb -meghadundubhinirghoṣam -meghadundubhinirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria