Declension table of ?meghadundubhi

Deva

MasculineSingularDualPlural
Nominativemeghadundubhiḥ meghadundubhī meghadundubhayaḥ
Vocativemeghadundubhe meghadundubhī meghadundubhayaḥ
Accusativemeghadundubhim meghadundubhī meghadundubhīn
Instrumentalmeghadundubhinā meghadundubhibhyām meghadundubhibhiḥ
Dativemeghadundubhaye meghadundubhibhyām meghadundubhibhyaḥ
Ablativemeghadundubheḥ meghadundubhibhyām meghadundubhibhyaḥ
Genitivemeghadundubheḥ meghadundubhyoḥ meghadundubhīnām
Locativemeghadundubhau meghadundubhyoḥ meghadundubhiṣu

Compound meghadundubhi -

Adverb -meghadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria