Declension table of ?meghadīpa

Deva

MasculineSingularDualPlural
Nominativemeghadīpaḥ meghadīpau meghadīpāḥ
Vocativemeghadīpa meghadīpau meghadīpāḥ
Accusativemeghadīpam meghadīpau meghadīpān
Instrumentalmeghadīpena meghadīpābhyām meghadīpaiḥ meghadīpebhiḥ
Dativemeghadīpāya meghadīpābhyām meghadīpebhyaḥ
Ablativemeghadīpāt meghadīpābhyām meghadīpebhyaḥ
Genitivemeghadīpasya meghadīpayoḥ meghadīpānām
Locativemeghadīpe meghadīpayoḥ meghadīpeṣu

Compound meghadīpa -

Adverb -meghadīpam -meghadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria