Declension table of ?meghāvalī

Deva

FeminineSingularDualPlural
Nominativemeghāvalī meghāvalyau meghāvalyaḥ
Vocativemeghāvali meghāvalyau meghāvalyaḥ
Accusativemeghāvalīm meghāvalyau meghāvalīḥ
Instrumentalmeghāvalyā meghāvalībhyām meghāvalībhiḥ
Dativemeghāvalyai meghāvalībhyām meghāvalībhyaḥ
Ablativemeghāvalyāḥ meghāvalībhyām meghāvalībhyaḥ
Genitivemeghāvalyāḥ meghāvalyoḥ meghāvalīnām
Locativemeghāvalyām meghāvalyoḥ meghāvalīṣu

Compound meghāvali - meghāvalī -

Adverb -meghāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria