Declension table of ?meghāsthi

Deva

NeuterSingularDualPlural
Nominativemeghāsthi meghāsthinī meghāsthīni
Vocativemeghāsthi meghāsthinī meghāsthīni
Accusativemeghāsthi meghāsthinī meghāsthīni
Instrumentalmeghāsthinā meghāsthibhyām meghāsthibhiḥ
Dativemeghāsthine meghāsthibhyām meghāsthibhyaḥ
Ablativemeghāsthinaḥ meghāsthibhyām meghāsthibhyaḥ
Genitivemeghāsthinaḥ meghāsthinoḥ meghāsthīnām
Locativemeghāsthini meghāsthinoḥ meghāsthiṣu

Compound meghāsthi -

Adverb -meghāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria