Declension table of ?meghāri

Deva

MasculineSingularDualPlural
Nominativemeghāriḥ meghārī meghārayaḥ
Vocativemeghāre meghārī meghārayaḥ
Accusativemeghārim meghārī meghārīn
Instrumentalmeghāriṇā meghāribhyām meghāribhiḥ
Dativemeghāraye meghāribhyām meghāribhyaḥ
Ablativemeghāreḥ meghāribhyām meghāribhyaḥ
Genitivemeghāreḥ meghāryoḥ meghārīṇām
Locativemeghārau meghāryoḥ meghāriṣu

Compound meghāri -

Adverb -meghāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria