Declension table of ?meghānandā

Deva

FeminineSingularDualPlural
Nominativemeghānandā meghānande meghānandāḥ
Vocativemeghānande meghānande meghānandāḥ
Accusativemeghānandām meghānande meghānandāḥ
Instrumentalmeghānandayā meghānandābhyām meghānandābhiḥ
Dativemeghānandāyai meghānandābhyām meghānandābhyaḥ
Ablativemeghānandāyāḥ meghānandābhyām meghānandābhyaḥ
Genitivemeghānandāyāḥ meghānandayoḥ meghānandānām
Locativemeghānandāyām meghānandayoḥ meghānandāsu

Adverb -meghānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria