Declension table of ?meghākhya

Deva

MasculineSingularDualPlural
Nominativemeghākhyaḥ meghākhyau meghākhyāḥ
Vocativemeghākhya meghākhyau meghākhyāḥ
Accusativemeghākhyam meghākhyau meghākhyān
Instrumentalmeghākhyena meghākhyābhyām meghākhyaiḥ meghākhyebhiḥ
Dativemeghākhyāya meghākhyābhyām meghākhyebhyaḥ
Ablativemeghākhyāt meghākhyābhyām meghākhyebhyaḥ
Genitivemeghākhyasya meghākhyayoḥ meghākhyānām
Locativemeghākhye meghākhyayoḥ meghākhyeṣu

Compound meghākhya -

Adverb -meghākhyam -meghākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria