Declension table of ?meghākṣa

Deva

MasculineSingularDualPlural
Nominativemeghākṣaḥ meghākṣau meghākṣāḥ
Vocativemeghākṣa meghākṣau meghākṣāḥ
Accusativemeghākṣam meghākṣau meghākṣān
Instrumentalmeghākṣeṇa meghākṣābhyām meghākṣaiḥ meghākṣebhiḥ
Dativemeghākṣāya meghākṣābhyām meghākṣebhyaḥ
Ablativemeghākṣāt meghākṣābhyām meghākṣebhyaḥ
Genitivemeghākṣasya meghākṣayoḥ meghākṣāṇām
Locativemeghākṣe meghākṣayoḥ meghākṣeṣu

Compound meghākṣa -

Adverb -meghākṣam -meghākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria