Declension table of ?meghācchanna

Deva

MasculineSingularDualPlural
Nominativemeghācchannaḥ meghācchannau meghācchannāḥ
Vocativemeghācchanna meghācchannau meghācchannāḥ
Accusativemeghācchannam meghācchannau meghācchannān
Instrumentalmeghācchannena meghācchannābhyām meghācchannaiḥ meghācchannebhiḥ
Dativemeghācchannāya meghācchannābhyām meghācchannebhyaḥ
Ablativemeghācchannāt meghācchannābhyām meghācchannebhyaḥ
Genitivemeghācchannasya meghācchannayoḥ meghācchannānām
Locativemeghācchanne meghācchannayoḥ meghācchanneṣu

Compound meghācchanna -

Adverb -meghācchannam -meghācchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria