Declension table of ?meghāṭopa

Deva

MasculineSingularDualPlural
Nominativemeghāṭopaḥ meghāṭopau meghāṭopāḥ
Vocativemeghāṭopa meghāṭopau meghāṭopāḥ
Accusativemeghāṭopam meghāṭopau meghāṭopān
Instrumentalmeghāṭopena meghāṭopābhyām meghāṭopaiḥ meghāṭopebhiḥ
Dativemeghāṭopāya meghāṭopābhyām meghāṭopebhyaḥ
Ablativemeghāṭopāt meghāṭopābhyām meghāṭopebhyaḥ
Genitivemeghāṭopasya meghāṭopayoḥ meghāṭopānām
Locativemeghāṭope meghāṭopayoḥ meghāṭopeṣu

Compound meghāṭopa -

Adverb -meghāṭopam -meghāṭopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria