Declension table of ?medoghna

Deva

NeuterSingularDualPlural
Nominativemedoghnam medoghne medoghnāni
Vocativemedoghna medoghne medoghnāni
Accusativemedoghnam medoghne medoghnāni
Instrumentalmedoghnena medoghnābhyām medoghnaiḥ
Dativemedoghnāya medoghnābhyām medoghnebhyaḥ
Ablativemedoghnāt medoghnābhyām medoghnebhyaḥ
Genitivemedoghnasya medoghnayoḥ medoghnānām
Locativemedoghne medoghnayoḥ medoghneṣu

Compound medoghna -

Adverb -medoghnam -medoghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria