Declension table of ?medhyātithi

Deva

MasculineSingularDualPlural
Nominativemedhyātithiḥ medhyātithī medhyātithayaḥ
Vocativemedhyātithe medhyātithī medhyātithayaḥ
Accusativemedhyātithim medhyātithī medhyātithīn
Instrumentalmedhyātithinā medhyātithibhyām medhyātithibhiḥ
Dativemedhyātithaye medhyātithibhyām medhyātithibhyaḥ
Ablativemedhyātitheḥ medhyātithibhyām medhyātithibhyaḥ
Genitivemedhyātitheḥ medhyātithyoḥ medhyātithīnām
Locativemedhyātithau medhyātithyoḥ medhyātithiṣu

Compound medhyātithi -

Adverb -medhyātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria