Declension table of ?medhaja

Deva

MasculineSingularDualPlural
Nominativemedhajaḥ medhajau medhajāḥ
Vocativemedhaja medhajau medhajāḥ
Accusativemedhajam medhajau medhajān
Instrumentalmedhajena medhajābhyām medhajaiḥ medhajebhiḥ
Dativemedhajāya medhajābhyām medhajebhyaḥ
Ablativemedhajāt medhajābhyām medhajebhyaḥ
Genitivemedhajasya medhajayoḥ medhajānām
Locativemedhaje medhajayoḥ medhajeṣu

Compound medhaja -

Adverb -medhajam -medhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria