Declension table of ?medhākāmā

Deva

FeminineSingularDualPlural
Nominativemedhākāmā medhākāme medhākāmāḥ
Vocativemedhākāme medhākāme medhākāmāḥ
Accusativemedhākāmām medhākāme medhākāmāḥ
Instrumentalmedhākāmayā medhākāmābhyām medhākāmābhiḥ
Dativemedhākāmāyai medhākāmābhyām medhākāmābhyaḥ
Ablativemedhākāmāyāḥ medhākāmābhyām medhākāmābhyaḥ
Genitivemedhākāmāyāḥ medhākāmayoḥ medhākāmānām
Locativemedhākāmāyām medhākāmayoḥ medhākāmāsu

Adverb -medhākāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria