Declension table of ?medakṛt

Deva

NeuterSingularDualPlural
Nominativemedakṛt medakṛtī medakṛnti
Vocativemedakṛt medakṛtī medakṛnti
Accusativemedakṛt medakṛtī medakṛnti
Instrumentalmedakṛtā medakṛdbhyām medakṛdbhiḥ
Dativemedakṛte medakṛdbhyām medakṛdbhyaḥ
Ablativemedakṛtaḥ medakṛdbhyām medakṛdbhyaḥ
Genitivemedakṛtaḥ medakṛtoḥ medakṛtām
Locativemedakṛti medakṛtoḥ medakṛtsu

Compound medakṛt -

Adverb -medakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria