Declension table of ?meṭulā

Deva

FeminineSingularDualPlural
Nominativemeṭulā meṭule meṭulāḥ
Vocativemeṭule meṭule meṭulāḥ
Accusativemeṭulām meṭule meṭulāḥ
Instrumentalmeṭulayā meṭulābhyām meṭulābhiḥ
Dativemeṭulāyai meṭulābhyām meṭulābhyaḥ
Ablativemeṭulāyāḥ meṭulābhyām meṭulābhyaḥ
Genitivemeṭulāyāḥ meṭulayoḥ meṭulānām
Locativemeṭulāyām meṭulayoḥ meṭulāsu

Adverb -meṭulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria