Declension table of ?meṭa

Deva

MasculineSingularDualPlural
Nominativemeṭaḥ meṭau meṭāḥ
Vocativemeṭa meṭau meṭāḥ
Accusativemeṭam meṭau meṭān
Instrumentalmeṭena meṭābhyām meṭaiḥ meṭebhiḥ
Dativemeṭāya meṭābhyām meṭebhyaḥ
Ablativemeṭāt meṭābhyām meṭebhyaḥ
Genitivemeṭasya meṭayoḥ meṭānām
Locativemeṭe meṭayoḥ meṭeṣu

Compound meṭa -

Adverb -meṭam -meṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria