Declension table of ?meṣaśriṅgī

Deva

FeminineSingularDualPlural
Nominativemeṣaśriṅgī meṣaśriṅgyau meṣaśriṅgyaḥ
Vocativemeṣaśriṅgi meṣaśriṅgyau meṣaśriṅgyaḥ
Accusativemeṣaśriṅgīm meṣaśriṅgyau meṣaśriṅgīḥ
Instrumentalmeṣaśriṅgyā meṣaśriṅgībhyām meṣaśriṅgībhiḥ
Dativemeṣaśriṅgyai meṣaśriṅgībhyām meṣaśriṅgībhyaḥ
Ablativemeṣaśriṅgyāḥ meṣaśriṅgībhyām meṣaśriṅgībhyaḥ
Genitivemeṣaśriṅgyāḥ meṣaśriṅgyoḥ meṣaśriṅgīṇām
Locativemeṣaśriṅgyām meṣaśriṅgyoḥ meṣaśriṅgīṣu

Compound meṣaśriṅgi - meṣaśriṅgī -

Adverb -meṣaśriṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria