Declension table of ?meṣamāṃsa

Deva

NeuterSingularDualPlural
Nominativemeṣamāṃsam meṣamāṃse meṣamāṃsāni
Vocativemeṣamāṃsa meṣamāṃse meṣamāṃsāni
Accusativemeṣamāṃsam meṣamāṃse meṣamāṃsāni
Instrumentalmeṣamāṃsena meṣamāṃsābhyām meṣamāṃsaiḥ
Dativemeṣamāṃsāya meṣamāṃsābhyām meṣamāṃsebhyaḥ
Ablativemeṣamāṃsāt meṣamāṃsābhyām meṣamāṃsebhyaḥ
Genitivemeṣamāṃsasya meṣamāṃsayoḥ meṣamāṃsānām
Locativemeṣamāṃse meṣamāṃsayoḥ meṣamāṃseṣu

Compound meṣamāṃsa -

Adverb -meṣamāṃsam -meṣamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria