Declension table of ?meṣāsya

Deva

MasculineSingularDualPlural
Nominativemeṣāsyaḥ meṣāsyau meṣāsyāḥ
Vocativemeṣāsya meṣāsyau meṣāsyāḥ
Accusativemeṣāsyam meṣāsyau meṣāsyān
Instrumentalmeṣāsyena meṣāsyābhyām meṣāsyaiḥ meṣāsyebhiḥ
Dativemeṣāsyāya meṣāsyābhyām meṣāsyebhyaḥ
Ablativemeṣāsyāt meṣāsyābhyām meṣāsyebhyaḥ
Genitivemeṣāsyasya meṣāsyayoḥ meṣāsyānām
Locativemeṣāsye meṣāsyayoḥ meṣāsyeṣu

Compound meṣāsya -

Adverb -meṣāsyam -meṣāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria