Declension table of ?meḍhībhūtā

Deva

FeminineSingularDualPlural
Nominativemeḍhībhūtā meḍhībhūte meḍhībhūtāḥ
Vocativemeḍhībhūte meḍhībhūte meḍhībhūtāḥ
Accusativemeḍhībhūtām meḍhībhūte meḍhībhūtāḥ
Instrumentalmeḍhībhūtayā meḍhībhūtābhyām meḍhībhūtābhiḥ
Dativemeḍhībhūtāyai meḍhībhūtābhyām meḍhībhūtābhyaḥ
Ablativemeḍhībhūtāyāḥ meḍhībhūtābhyām meḍhībhūtābhyaḥ
Genitivemeḍhībhūtāyāḥ meḍhībhūtayoḥ meḍhībhūtānām
Locativemeḍhībhūtāyām meḍhībhūtayoḥ meḍhībhūtāsu

Adverb -meḍhībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria