Declension table of ?meḍhībhūta

Deva

NeuterSingularDualPlural
Nominativemeḍhībhūtam meḍhībhūte meḍhībhūtāni
Vocativemeḍhībhūta meḍhībhūte meḍhībhūtāni
Accusativemeḍhībhūtam meḍhībhūte meḍhībhūtāni
Instrumentalmeḍhībhūtena meḍhībhūtābhyām meḍhībhūtaiḥ
Dativemeḍhībhūtāya meḍhībhūtābhyām meḍhībhūtebhyaḥ
Ablativemeḍhībhūtāt meḍhībhūtābhyām meḍhībhūtebhyaḥ
Genitivemeḍhībhūtasya meḍhībhūtayoḥ meḍhībhūtānām
Locativemeḍhībhūte meḍhībhūtayoḥ meḍhībhūteṣu

Compound meḍhībhūta -

Adverb -meḍhībhūtam -meḍhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria