Declension table of ?meḍha

Deva

MasculineSingularDualPlural
Nominativemeḍhaḥ meḍhau meḍhāḥ
Vocativemeḍha meḍhau meḍhāḥ
Accusativemeḍham meḍhau meḍhān
Instrumentalmeḍhena meḍhābhyām meḍhaiḥ meḍhebhiḥ
Dativemeḍhāya meḍhābhyām meḍhebhyaḥ
Ablativemeḍhāt meḍhābhyām meḍhebhyaḥ
Genitivemeḍhasya meḍhayoḥ meḍhānām
Locativemeḍhe meḍhayoḥ meḍheṣu

Compound meḍha -

Adverb -meḍham -meḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria